Monday, May 27, 2019

सुभासतानि

1- सब्बीतियो विवज्जन्तु, सब्ब रोगो विनस्सतु।
मा ते भवतु अन्तरायो, सुखी दीघायु को भव। । उदान

सब्बे ते भवा अनिच्चा, दुक्खा विपरिणाम धम्मा
(संसार के सभी पदार्थ अनित्य, दुक्खद  और विपरीत  परिणामदायी हैं )

चंद यथा खयातीतं, पेच्च अन्जलिका जना।
वन्दमाना नमस्सन्ति, एवं लोकस्मिं गोतमं।।

ति-चीवरं च पत्तो च, वासि  सूचि  च बंधनं।
परिसावनेन अट्ठे ते, युत्त योगस्स भिक्खुनो।।

अन्नदो बलदो होति, वत्थदो होति वण्णदो।
यानदो होति सुखदो, दीपदो होति चक्खु दो।। विनय पिटक

दानं सीलं च नेक्खम्मं, पञ्ञा विरियेन च पञ्चमं।
खन्ति सच्चं अधिट्ठानं, मेेत्त उपेक्खा इतिमे दस।।

अधिवासेतु नो भंते, भोजनं परिकप्पितं।
अनुकम्पं उपादाय, पटिगहाण्तु उत्तमं।।

एकेन भोगे भुञ्जेय्य, द्वीहि कम्म पयोजये।
चतुत्थं च निधापेय्य, आपदासु भविस्सति।। सिगालोवाद सुत्त: दीघनिकाय

अदन्तं दमनं दानं, दानं सब्बत्थ साधकं।
दानेय पिय वाचाय, उन्नमन्ति नमन्ति च।। विसुद्धि मग्ग

सीले पतिट्ठाय नरो सपञ्ञो, चित्त पञ्ञं  च भावयं।
आतापि निपको भिक्खु, सो इमं विजटये जटं।। विसुद्धि मग्ग

यो पाणमति पातेति, मूसा वादं च भासति।
लोके आदिन्नं आदियति, परदारं च गच्छति।
सुरा मेरय पानं च, यो नरो अनु-युञ्जति।
इधे'व्  लोकस्मिं, मूल खनति  अत्तनो।। धम्मपद :246

सब्बे बुद्धा बल पत्ता, पच्चेकानं यं च बलं।
अरहन्तानं तेजेन, रक्ख बन्धामि सब्ब सो।।

अभिवादन-सीलस्स, निच्चं वुद्धापचायिनो।
चत्तारो धम्मा वड्ढन्ति, आयु, वण्णो, सुखं बल।। धम्मपद: 109
------------------------------
अनु-युञ्जति- शामिल होना।अभिवादन-सीलस्स- अभिवादन सही धर्मी के।







No comments:

Post a Comment