Sunday, August 18, 2019

चुन्दसुत्तं


. चुन्दसुत्तं
३७९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा सारिपुत्तो मगधेसु विहरति नालकगामके आबाधिको दुक्खितो बाळ्हगिलानो। चुन्दो च समणुद्देसो आयस्मतो सारिपुत्तस्स उपट्ठाको होति।
अथ खो आयस्मा सारिपुत्तो तेनेव आबाधेन परिनिब्बायि। अथ खो चुन्दो समणुद्देसो आयस्मतो सारिपुत्तस्स पत्तचीवरमादाय येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो चुन्दो समणुद्देसो आयस्मन्तं आनन्दं एतदवोच – ‘‘आयस्मा, भन्ते, सारिपुत्तो परिनिब्बुतो। इदमस्स पत्तचीवर’’न्ति।
‘‘अत्थि खो इदं, आवुसो चुन्द, कथापाभतं भगवन्तं दस्सनाय। आयामावुसो चुन्द, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेस्सामा’’ति। ‘‘एवं, भन्ते’’ति खो चुन्दो समणुद्देसो आयस्मतो आनन्दस्स पच्‍चस्सोसि।
अथ खो आयस्मा च आनन्दो चुन्दो च समणुद्देसो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, चुन्दो समणुद्देसो एवमाह – ‘आयस्मा, भन्ते, सारिपुत्तो परिनिब्बुतो; इदमस्स पत्तचीवरन्ति। अपि च मे, भन्ते, मधुरकजातो विय कायो, दिसापि मे न पक्खायन्ति, धम्मापि मं नप्पटिभन्ति आयस्मा सारिपुत्तो परिनिब्बुतोति सुत्वा’’
‘‘किं नु खो ते, आनन्द, सारिपुत्तो सीलक्खन्धं वा आदाय परिनिब्बुतो, समाधिक्खन्धं वा आदाय परिनिब्बुतो, पञ्‍ञाक्खन्धं वा आदाय परिनिब्बुतो, विमुत्तिक्खन्धं वा आदाय परिनिब्बुतो, विमुत्तिञाणदस्सनक्खन्धं वा आदाय परिनिब्बुतो’’ति? ‘‘न च खो मे, भन्ते, आयस्मा सारिपुत्तो सीलक्खन्धं वा आदाय परिनिब्बुतो, समाधिक्खन्धं वापे॰पञ्‍ञाक्खन्धं वाविमुत्तिक्खन्धं वाविमुत्तिञाणदस्सनक्खन्धं वा आदाय परिनिब्बुतो। अपि च मे, भन्ते, आयस्मा सारिपुत्तो ओवादको अहोसि ओतिण्णो विञ्‍ञापको सन्दस्सको समादपको समुत्तेजको सम्पहंसको, अकिलासु धम्मदेसनाय, अनुग्गाहको सब्रह्मचारीनं। तं मयं आयस्मतो सारिपुत्तस्स धम्मोजं धम्मभोगं धम्मानुग्गहं अनुस्सरामा’’ति।
‘‘ननु तं, आनन्द, मया पटिकच्‍चेव [पटिगच्‍चेव (सी॰ पी॰)] अक्खातं – ‘सब्बेहि पियेहि मनापेहि नानाभावो विनाभावो अञ्‍ञथाभावो । तं कुतेत्थ, आनन्द, लब्भा! यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्‍जीति नेतं ठानं विज्‍जति। सेय्यथापि, आनन्द, महतो रुक्खस्स तिट्ठतो सारवतो यो महन्ततरो खन्धो सो पलुज्‍जेय्य; एवमेव खो आनन्द, महतो भिक्खुसङ्घस्स तिट्ठतो सारवतो सारिपुत्तो परिनिब्बुतो। तं कुतेत्थ, आनन्द, लब्भा! यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्‍जीति नेतं ठानं विज्‍जति। तस्मातिहानन्द, अत्तदीपा विहरथ अत्तसरणा अनञ्‍ञसरणा, धम्मदीपा धम्मसरणा अनञ्‍ञसरणा।
‘‘कथञ्‍चानन्द, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्‍ञसरणो, धम्मदीपो धम्मसरणो अनञ्‍ञसरणो? इधानन्द, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासुपे॰चित्तेपे॰धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं। एवं खो, आनन्द, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्‍ञसरणो, धम्मदीपो धम्मसरणो अनञ्‍ञसरणो। ये हि केचि, आनन्द, एतरहि वा ममच्‍चये वा अत्तदीपा विहरिस्सन्ति अत्तसरणा अनञ्‍ञसरणा, धम्मदीपा धम्मसरणा अनञ्‍ञसरणा; तमतग्गे मेते, आनन्द, भिक्खू भविस्सन्ति ये केचि सिक्खाकामा’’ति। ततियं।

No comments:

Post a Comment