Pages

Wednesday, April 1, 2020

लता

लता
लता अत्थं परं आसयं।
परं अवलम्बनं।
लता अत्थं सहायो, सहायको।
लतायो पादपेहि वा रुक्खेहि आसयेहि वड्ढन्ति।
अम्हेहि पि,
अञ्ञं  मञ्ञं आसयं आवस्सकं।

लता अत्थं साकानि,
फलानि, पुप्फानि।
बहुनि साकानि अम्हे लताहि पापुणोन्ति।
कारवेल्लं लतायं फलन्ति।
लापु कक्कारिका च
लतायं फलन्ति।

बहुवो फलानि पि लतासु फलन्ति।
वल्लिभो, मुद्दिका फलानि लतासु सन्ति।

मल्लिकादि भिन्न भिन्न फुप्फानि
अम्हे लताहि पापुणोन्ति।

लता अम्हाकं जीवनं।
लताहि घर अङगनहि बहु सोभन्ति।
उय्याने पि विन लतायो न सोभन्ति।

लतं लता लतायो दुतिया विभक्ति
अम्हे भगवा भासा पठनीया
अयं पालि भासा।
पालि भासा पठनीया।
पालि बहु सरला भासा।

No comments:

Post a Comment