Saturday, February 6, 2021

अतो-यतो पयोगा-

 1. 

अतो (इसलिए) पयोगा-

1. दिट्ठी अत्थि अतो पस्सामि।

दृष्टि है, इसलिए देखता हूं।

2. बाहु अत्थि अतो कम्मं करोमि।

3. वाचा अत्थि अतो वदामि।

4. खुदा(क्षुदा) अत्थि अतो खादामि।

5. पिपिसा अत्थि अतो पिबामि।

6. आवस्सकं अत्थि अतो आगच्छामि।

7. लेखनी अत्थि अतो लिखामि।

8. दान पारमिता अत्थि अतो दानं ददामि।

9. धनं अत्थि अतो कीणामि।

10. करुणा अत्थि अतो पेमं करोमि।

11. धम्मं अत्थि अतो जानामि।

12. कोधं अत्थि अतो कुज्झामि।

13. सेत साटिका अत्थि अतो धारेमि।

14. अत्थरणं(चादर) अत्थि अतो अत्थरामि।

15. भगवा अत्थि अतो वन्दामि।

2. 

यतो (क्योंकि) पयोगा-

1.अहं पठितुं न सक्कोमि यतो उपनेत्तं नत्थि।

मैं पढ़ नहीं सकती/सकता हूं क्योंकि ऐनक नहीं है।

2. त्वं सुणितुं न सक्कोसि यतो कण्ण-यन्तं नत्थि।

3. सो लिखितुं न सक्कोति यतो लेखनी नत्थि।

4. अहं आगच्छतुं न सक्कोमि यतो वाहनं नत्थि।

5. तुम्हे धम्मं जानितुं न सक्कोथ यतो पञ्ञा नत्थि।

6. मयं कीणितुं न सक्कोम यतो धनं नत्थि।

7. अज्ज अहं पठितुं न सक्कोमि यतो मम आरोग्य सम्मा नत्थि।

No comments:

Post a Comment