Tuesday, October 13, 2020

मित्तानं सल्लापं

 मित्तानं सल्लापं

राहुलो- मितं! जयभीम.

आनन्दो- सादरं जयभीम. भवं कथं अत्थि ?


राहुलो- अहं कुसलो अम्हि. 

त्वं कथं अत्थि ?

आनन्दो- अहं अपि कुसलो अम्हि. 

सुवे, 14 अक्टू. अत्थि.


राहुलो- आम! सुवे धम्मचक्क पवत्तन दिवसो अत्थि.

भवन्ता, कथं(कैसे) आचरेस्सन्ति(मनाओगे) ?


आनन्दो- मयं घरस्स सम्मुज्जनं करिस्साम. 

बुद्धविहारं अपि सुद्धं च विमलं करिस्साम.

गेहस्स साज-सज्जा करिस्साम. 

पन्तिसु दीपमालायो सज्जन्ति.

परिवार-सह बुद्ध विहारं गच्छन्ति.


राहुलो- नव वत्थानि कीणन्ति.

विविधानि मिट्ठानानि च पाकानि पच्चन्ति.

आनन्दो- आम ! मितं,  महिलायो न केवलं घरे 

विविधानि मिट्ठानानि च पाकानि पच्चन्ति.

अपितु संतिके सम्बन्धानं, मित्तानं

मिट्ठानानि च पाकानि वितरन्ति.


राहुलो-  अयं अम्हाकं दुक्ख हरण दिवसो.

सामाजिक पताड़नाय मुत्ति दिवसो.

आनन्दो- आम! मितं, सच्चं वदतु

बाबासाहब अम्बेडकरो अम्हाकं मुत्तिदाता.

सो चक्खुदाता, सो  मग्गदाता. 

सो ञाणं दाता. 

सो दीपको, सो पदीपको.


राहुलो- आम ! साधुकारं मितं. तेसं साधुवादो.

कतुञ्ञो मयं सब्बे तेसं.  

आनन्दो- आम ! मितं, साधुवादो. 

अथ मम गच्छन्तं कालं.

राहुलो- साधुवादो मितं, पुनं मिलाम

आनन्दो- मितं! सुभ रत्तिं.

No comments:

Post a Comment