Sunday, October 25, 2020

धम्मचक्क पवत्तन

धम्मचक्कपवत्तनं

(दिन्नं मित्तानं सल्लापं)

राहुलो- मितं! जयभीम.

धम्मचक्क पवत्तन दिवसं सुभकामना.

आनन्दो- सादरं जयभीम.

भवन्तं अपि धम्मचक्क पवत्तन दिवसं सुभकामना.

राहुलो-  जानन्तो भवं, अज्ज येव दिवसं बाबासाहब अम्बेडकरो धम्मचक्क पवत्तयि ?

आनन्दो- आम! मितं, अज्जेव दिवसं बाबासाहब अम्बेडकरो नागपुर नगरे धम्मचक्क पवत्तयि.

ते ठानं दिक्खा भूमि. ता पुञ्ञ भूमि. 

अस्मिं दिक्खा भूमियं अज्ज असंख्य जना भारता अपि च नाना देसस्स लोका सद्धाय इध आगच्छन्ति.

ते इध आगच्छन्ति, अयं धम्म भूमियं नमन्ति,  वन्दन्ति, चुम्बन्ति.

राहुलो- सच्चं वदतु भाता. तत्थ अपार, असंख्य लोका दिट्ठं लोमहंसति, हदय फंदति.

अयं न सरनीयं, एतिहासिकं.

वदतु भवं,  अयं  महोत्सवो घर-परिवारे कथं आचरणीयं?

आनन्दो-  घरस्स सम्मुज्जनं करिस्साम. 

बुद्धविहारं अपि सुद्धं च विमलं करिस्साम.

गेहं साज-सज्जा करणीयं. 

पन्तिसु दीपमालायो सज्जन्ति.

परिवार-सह बुद्ध विहारं गच्छन्ति.


राहुलो- अपि च नव वत्थानि कीणन्ति.

विविधानि मिट्ठानानि च पाकानि पच्चन्ति.

आनन्दो- आम ! मितं,  महिलायो न केवलं घरे 

विविधानि मिट्ठानानि च पाकानि पच्चन्ति.

अपितु मित्तानं ञातकानं आमन्तेति

मिट्ठानानि च पाकानि वितरन्ति.

राहुलो-  अयं अम्हाकं दुक्ख-हरण दिवसो.

सामाजिक पताड़नाय मुत्ति दिवसो.

आनन्दो- आम! मितं, सच्चं वदतु

बाबासाहब अम्बेडकरो अम्हाकं मुत्तिदाता.

सो चक्खुदाता, सो  मग्गदाता. 

सो ञाणं दाता. 

सो दीपको, सो पदीपको.


राहुलो- आम ! साधुकारं मितं. तेसं साधुवादो.

कतुञ्ञो मयं सब्बे तेसं.  

आनन्दो- आम ! मितं, साधुवादो. 

अथ मम गच्छन्तं कालं.

राहुलो- साधुवादो मितं, पुनं मिलाम

आनन्दो- मितं! सुभ रत्तिं.

No comments:

Post a Comment