Tuesday, October 20, 2020

संघ सामग्गी.

 ''एक धम्मो, भिक्खवे! 

लोके उप्पज्जमानो उप्पज्जति

बहुजन हिताय, बहुजन सुखाय 

बहुनो जनस्स अत्थाय हिताय 

सुखाय इत्थी-पुमानं.

कत्तमो एकधम्मो ?

संघ सामग्गी. 

संघे, खो पन भिक्खवे! 

समग्गे न चेव अञ्ञमञ्ञं  भंडानि(विवाद) होन्ति

न च अञ्ञमञ्ञं परिभासा(दोषारोपण) होन्ति

न च अञ्ञमञ्ञं परिक्खेपा(घेरना) होन्ति

न च अञ्ञमञ्ञं परिच्चजना(परित्याग) होन्ति

तत्थ अप्पसन्ना चेव पसीदन्ति

पसन्नानं च भियाेभाव होती''ति.

एतमत्थ  भगवा अवोच. (इतिवुत्तकं)


No comments:

Post a Comment