Thursday, November 19, 2020

पिय्यदस्सि असोको

असोको

धम्मराजा असोको

अम्हाकं जम्बुदीपे बहवो महन्तो राजानो जाता(हुए).

पुरा काले मगध देसस्स राजधानी पाटलिपुत्त नगरं अहोसि.

मगध देसस्स राजधानी किं अहोसि ?

मगध देसस्स राजधानी पाटलिपुत्त नगरं अहोसि.

मगध देसस्स बिन्दुसार राजा अहोसि

असोको तस्स पुत्तो.

बिन्दुसारस्स पितुस्स नाम किं ?

बिन्दुसार पितुस्स नाम चंदगुत्त मोरियो.

बिन्दुसारस्स कति पुत्ता अहेन्सु ?

बिन्दुसारस्स अनेका पुत्ता अहेन्सु ?

असोको तेसं सब्बेसानं पराजित्वा पाटलिपुत्त नगरं दळ्रहपरक्कमेन विजितं.

पन तस्स रज्जं न अभिसितं. अभिषेक

चत्तारि वस्सानि सो अन-अभिसित्तेन रज्जं कतं.

चतुन्न वस्सानं अच्चयेन तस्स रज्जं अभिसित्तं.

तदन्तरे, सकल जम्बुदीपस्स सो महाराजा..

तथागतस्स परिनिब्बानतो द्वि सतं अधिकं अट्ठरसमे वस्से सो सकल जम्बुदीपे अभिसित्तो.

कतमे वस्से असोको अभिसित्तो ?

तथागतस्स परिनिब्बानतो 218 मे वस्से सो अभिसित्तो ।

अयं तिथि सरनीयं. अयं तिथि इतिहासिकं.

असोको रञ्ञो बिन्दुसारस्स पुत्तो.

असोको रञ्ञो चंदगुत्त मोरियस्स पपुत्तो.

असोको अनेकं युद्धं कतं

सो अनेका राजानो विजितं

कलिंग देसं विजितुं महन्तं युद्धं कतं.

तत्थ बहवो जना मता.

बहु धनं, वित्तं नट्ठं

असोको असंख्य जना मतं दिस्वा बहु दुक्खी अभवि.

दुक्खितेन असोको अतीव व्याकुलो अभवि.

2

पिय्यदस्सि असोको

पिय्यदस्सि असोको धम्मराजा

असोको भारत रट्ठस्स राजा

असोको जम्बुदीपस्स राजा.

असोको बहुवो युद्धं कतं

बहु वित्तं नट्ठं अभवि.

तेन असोको अच्चन्तं दुक्खी अभवि

दुक्खी भावेन सो सब्बत्थ परिचजित्वा तथागतं सरणं गतो

तथागतं चरणं ठित्वा सो एवं वदि-

बुद्धं सरणं गच्छामि.

धम्मं सरणं गच्छामि.

संघं सरणं गच्छामि.

असोको भगवा धम्मत्थं बहु उपकारं अकरि.

भगवा धम्म पचाराय असोको ठाने ठाने सिलालेखा, थम्बलेखा, गुहालेखा लिखापिता.

लिखापिता- लिखवाया.

"जनेहि धम्माचरणं आचरणीयं" इति तस्स आणा(आज्ञा).

"जनेहि धम्माचरणं चरितब्बं" इति तस्स वचनं.

बुद्ध भिक्खूनं उपकारत्थं असोको बहुवो आरामा निम्मिता.

विपुलं दानं दिन्नं

सब्बासु दिट्ठीसु असोको हदये समानो भावो.

दिट्ठीसु - धर्म/ सम्प्रदाय/मत/विचार वालों के प्रति

इतिहासे सो 'धम्मराजा' इति नामेन विस्सुतो.

तस्स रज्जं विसालेन सो इतिहासे 'चक्कवत्ती धम्मराजा'.

तस्स सिलालेखे सो 'देवानं पियो पिय्यदस्सी' राजा.

असोको थम्बे ठितं चत्तारो सींहा भारत रटट्ठस्स राजमुद्दा.

असोको थम्बे ठितं 'धम्मचक्कंपवत्तन'  अम्हाकं रट्ठस्स धजे अलंकतो.

No comments:

Post a Comment