Tuesday, November 3, 2020

'अत्त' विभत्ति पयोगा

'अत्त' विभत्ति पयोगा
पालि में अत्त का अर्थ 'आत्मा' न होकर स्वयं होता है.
आईये, इसके विभत्ति रूप देखें-
अत्त/अत्ता(स्वयं)
विभत्ति एकवचनं- अनेकवचनं
पठमा अत्त- अत्ता, अत्तानो
दुतिया अत्तानं, अत्तं- अत्ते, अत्तानो,
ततिया अत्तेन, अत्तना, अत्तं- अत्तेहि, अत्तेभि,
अत्तनेहि, अत्तनेभि
चतुत्थी अत्तनो, अत्तस्स- अत्तानं
पञ्चमी अत्तना, अत्तस्मा, अत्तम्हा - अत्तेहि, अत्तेभि,
अत्तनेहि, अत्तनेभि
छट्ठी अत्तनो, अत्तस्स- अत्तानं
सत्तमी अत्तनि,अत्तस्मिं, अत्तम्हि,अत्ते- अत्तनेसु, अत्तेसु
आलपनं अत्त, अत्ता- अत्ता, अत्तानो

पायोगा-

 1. अत्ता हि अत्तनो नाथो, को हि नाथो परोसिया

अत्तना हि सुदन्तेन, नाथ लभति दुल्लभं । । धम्मपद अत्तवग्गो- 160
3. मनुस्सो अत्तनो दुक्खं अत्तना लभति
4. अत्तानं चे पियं जञ्ञा, न परं दुक्खेय्य ।
5. अत्तना पापं न करणीयं
6. अत्तानं एवं पठमं पटिरूपे निवेसये, ततो परं अञ्ञं अनुसासेय्य ।
7. अत्तनो चित्तं निग्गाहि
8. अत्तानं च जीवाहि।
9. अत्तना अत्तनो जानेय्य

No comments:

Post a Comment