Thursday, May 21, 2020

सरीरस्स अंगानि

सरीरस्स अंगानि
सीसो, केसा, ललाटो/मत्थको, कण्णे/सोतं, घाणं/नासिका, चक्खुं/अक्खि, भभूको, पखुमं(बरौनी)।
मुखं/वदनं, कप्पोलो, चुम्बुकं, ओट्ठो।
हत्थ, बाहु, कप्परो(कोहनि), हत्थ-तलं, अंगुलियो, अंगूठो, नखो।
खन्धो(कन्धा), कण्ठो, ऊरो, उदरो, नाभि, कटि, पिट्ठि(पीठ)।
उरु(जांघ), जाणु(घुटना) पण्ही(एड़ी), पादो, पाद-तलं(तलुवा)।

सरलानि वाक्यानि-
मम एको सीसो अत्थि।
एको मत्थको अत्थि।
मम द्वे कण्णानि/सोतानि सन्ति।
द्वे अक्खिना/चक्खुना/नेत्तानि सन्ति।
एकं मुखं अत्थि।
एका नासिका अत्थि।
एका गीवा अत्थि।
द्वे हत्थे सन्ति।
द्वे पादे सन्ति।
एकस्मिं हत्थे पंच अंगुलियो होन्ति।
द्वे हत्थे दस अंगुलियो होन्ति।
हत्थ-पादे वीसति अंगुलियो होन्ति।

अहं मुखेन वदामि।
अहं नेत्तेहि पस्सामि।
अहं सोतेहि सुणोमि।
अहं नासिकाय घायामि।
अहं जिव्हाय सायामि।
अहं पादेहि चलामि।
अहं हत्थेहि करियं करोमि।

अहं मुखेन वदामि।
अहं द्वीहि चक्खुहि/नेत्तेहि पस्सामि(देखता हूँ )।
अहं द्वीहि सोतेहि/कण्णेहि सद्दं सुणोमि।
अहं घाणेन/नासिकाय गन्धं घायामि(सूंघता हूँ )।
अहं जिव्हाय रसं सायामि(चखता हूँ )।
अहं द्वीहि पादेहि चलामि।
अहं द्वीहि हत्थेहि करियं करोमि।

अहं कायेन/सरीरेन फुस्सामि(स्पर्श करता हूँ )।
अहं मनसा/चित्तेन विजानामि(जानता हूँ)।

नरो एकं मुखं वदति।
द्वीहि कण्णेहि सुणोति।
द्वीहि पादेहि चलती।
द्वीहि हत्थेहि करियं करोति।
द्वीहि चक्खुनि पस्सति।

मनुसस्स(मनुष्य के) देहे(शरीर में) एकं मुखं च द्वे कण्णा सन्ति।
अम्हे यं (जितना) भासणं च दिगुणितं सवणीयं।
मनुसस्स देहे एकं मुखं च द्वे अक्खीनि सन्ति।
अम्हे यं भासणं च दिगुणितं पस्सितब्बं।
मनुसस्स देहे एकं मुखं च द्वे हत्था सन्ति।
अम्हे यं (जितना) भासणं च दिगुणितं करणीयं।
मनुसस्स देहे द्वे हत्था च द्वे पादा सन्ति।
अम्हे यं करणीयं च तं आचरणीयं।
मनुसस्स देहे एका जिव्हा च बत्तीसति दन्ता सन्ति।
अम्हे बहुवो चिन्तेत्वा(सोचकर) तेन भासणीयं।

No comments:

Post a Comment