Tuesday, May 26, 2020

अत्थि वा नत्थि ?

बुद्धविहारे किं किं अत्थि ?
(बुद्धविहार में क्या-क्या है?)
किं किं नत्थि?
(क्या-क्या नहीं है ?)

अत्थि-  है (एकवचन)
सन्ति - हैं (अनेक वचन)

बुद्धविहारे-
भगवा पटिबिम्बो(मूर्ति/प्रतिबिम्ब) अत्थि।
धम्म-चक्कं अत्थि ।
बाबासाहेब अम्बेडकरस्स पटिबिम्बो अत्थि ।
दान-पेटिका अत्थि ।

पुप्फानि(पुष्प) सन्ति, फलानि सन्ति।
धज-पताकानि(ध्वज-पताकाएं) सन्ति।
छत्तं(छत) अत्थि। विजनानि(फंखे) सन्ति ।
पमुख द्वारं अत्थि । वातपानानि(खिड़कियां) सन्ति ।
कपाटिकायो(आलमीरा) सन्ति।
घटी(घड़ी) अत्थि । भित्ति(दीवार) अत्थि ।
छुरिका(छूरी) नत्थि। कत्तरी(कैची) नत्थि ।
घटो(घड़ा) अत्थि। कुप्पि(पानी की बोतल) अत्थि ।
लेखनी(पेन/कलम) अत्थि। कण्हफलकं(ब्लैक-बोर्ड) अत्थि ।
आसन्दियो(कुर्सियां) सन्ति ।
दप्पणं(दर्पण) नत्थि।
सोपानं(सीढ़ी) नत्थि। सम्मुज्जनी(झाड़ू) अत्थि ।
सीतकं(फ्रिज) अत्थि । दूरदस्सनं (टीवी) नत्थि।
धोवकयन्तं(वाशिंग मशीन) नत्थि।

बुद्ध विहार परिसरे -
रुक्खा(वृक्ष) सन्ति । लतायो सन्ति।
मंच अत्थि। दीघ पांगण अत्थि।

No comments:

Post a Comment