Wednesday, March 31, 2021

भारतीय परिधानं

 भारतीय परिधानं

भारते, जना नाना
परिधानानि धारेन्ति।
धारन्तते परिधानानि
ते नाना उय्यानानं
पुप्फानं इव दिस्सन्ति।
तेलगु महोदयो 'लुंगी' धारेन्ति
बंगाली महोदयो 'धोती' धारेन्ति
महरट्ठी महिला 'साड़ी' धारेन्ति
अधुना बालक बालिकायो
'शर्ट पेन्ट' धारेन्ति।
बुद्ध अनुयायियो
सेत वत्थानि धारेन्ति।
नीलं परिधानं पि
बहुजनानि सोभन्ति।
बहुवो भारतीय महिलायो
साटिकायो धारेन्ति
नवं वा परम्परागतं
इमेसु परिधानेसु
भारतीय जना
बहु सुन्दरा दिस्सन्ति।
सम्पूण्ण विस्से
भारतीय परिधानस्स
महत्ता अत्थि
परिधानं विपणने पि
भारतीय परिधानस्स
सेट्ठता अत्थि
मयं, भारतीयं
भारतीय परिधानस्स
अम्हे गारवो।

No comments:

Post a Comment