Saturday, March 28, 2020

सुरियो

सुरियो

सुरियो पुब्बदिसाय उदेति।
उदित भानु सब्बे विहगमा
मधुरेन सरेन रवन्ति
तस्स आगमनं थोमेन्ति।
सब्बे मनुस्सा सकानि सकानि
कम्मानि आरभन्ति।
अयं सब्बेसानं जीवनदाता।
पभाते अयं सविता अतीव सुखदो,
पसादकरो।
मज्झन्तिके सो येव तपनो, तापतरो।
सायण्हे पुनं सीतकरो, नेत्तहरो।
अयं सुरियो दिवाकरो, पभाकरो,
दिनकरो आदि अञ्ञेहि नामेभि ञ्ञायते।
सुरियो अन्धकारं अपनेति,
पठवीं च पभासेति।
भगवा बहुजनानं अञ्ञाण अन्धकारो अपनेति
अपि च धम्म ञाणं दत्वा
जनस्मिं निब्बान-सुखं वितरति।

No comments:

Post a Comment