Tuesday, March 3, 2020

रट्ठं, रट्ठं ?

रट्ठं रट्ठं ?
इदं(यह) ते(तेरे द्वारा) रट्ठं, इदं तव(तुम्हारा) रट्ठं।
इदं मे(मेरे द्वारा) रट्ठं(राष्ट्र), इदं मम(मेरा) रट्ठं।
वद(कहो) रे ! सठ(दुष्ट), किमत्थं(किस लिए)
त्वं करोसि. . . . रट्ठं, रट्ठं ?

No comments:

Post a Comment