Sunday, March 29, 2020

भारतीय परिधानं

भारतीय परिधानं

भारते, जना  नाना
परिधानानि धारेन्ति।
धारन्तते  परिधानानि
ते उय्यानस्स विविधानि
पुप्फानि इव दिस्सन्ति।

तेलगु महोदयो 'लुंगी' धारेन्ति
बंगाली महोदयो 'धोती' धारेन्ति
महरट्ठी महिला 'साड़ी' धारेन्ति
अधुना बालिकायो 'शर्ट पेन्ट' धारेन्ति।

बुद्ध अनुयायियो
सेत वत्थानि धारेन्ति।
नीलं परिधानं पि
बहुजनानि सोभन्ति।

बहुवो भारतीय महिलायो
साटिकायो धारेन्ति
अस्स परम्परागत परिधाने
ता बहु सुन्दरा दिस्सन्ति।

सम्पूण्ण विस्से
भारतीय परिधानस्स
महत्ता अत्थि
परिधान विपणने पि
भारतीय परिधानस्स
सेट्ठता अत्थि

मयं,  भारतीय
भारतीय परिधानस्स
अम्हे गारवो।

No comments:

Post a Comment