Wednesday, March 4, 2020

सरलानि वाक्यानि-

सरलानि वाक्यानि-
एकस्मिं हत्थे पञ्च अंगुलियो होन्ति
एकस्मिं सत्ताहे सत्त दिनानि होन्ती।
सत्ताहस्स सत्तमो दिवसो रविवारो।
सप्ताह के सातवां दिन रविवार होता है
एकस्मिं मासे तिंस दिवसा होन्ति।
एक माह में 30 दिन होते हैं।
एकस्मिं वस्से तिसतं पञ्च सट्ठि दिवसा होन्ति।
एक वर्ष में 365 दिन होतें हैं।
पच्चेक चतुत्थस्स संवच्छरस्स फरवरी मासे एकूनतिंसति दिनानि होन्ति।
प्रत्येक चौथे वर्ष के फरवरी माह में 29 दिन होते हैं।
'बुद्धा एंड हिज धम्मा' गन्थस्स पठमे कण्डे सत्त परिच्छेदा सन्ति।
बुद्धा एंड हिज धम्मा' ग्रन्थ के प्रथम कांड में सात परिच्छेद हैं।

सो तस्स तिण्णं पुत्तानं चत्तारी चत्तारी कत्वा द्वादस फलानि अदासि।
एतस्मिं घरे चतस्सो इत्थियो वसन्ति।
भिक्खवो द्विसतं सत्तवीसति सिक्खापदानि रक्खन्ति।
तिपति बालाजी मंदिरे सुवण्णस्स अपारं भंडारणं अत्थि।


अम्बेडकर महाविज्झालये  पञ्च सतानि सिस्सा उग्गण्हान्ति।
तस्स मय्हं, भिक्खवे, तयो पासादा अहेंसु।

अहं एकेन मनुस्सेन सद्धिं गामं गतो।
महापुरिसो सत्त दिवसानि वीतिनामेसि।
दस चीवरानि अहं दानं दातुं इच्छामि।
मैं दस चीवर दान देना चाहता हूँ।
विसाखा फलानि कुसुमानि गहेत्वा विहारं गच्छति।
विशाखा फूल और फल लेकर विहार जाती है। 
सहस्सानि भिक्खु-भिक्खुणियो गमा गामे चरन्ति।
हजारों भिक्खु-भिक्खुनियां गावं गावं जाते हैं.

वणिजो तीणि वत्थानि किणित्वा आपणे देति।
भोपाल नगरे अट्ठसतसहस्सं मनुस्सा वसन्ति।
मयं सत्तदिवसेहि दिल्लियं गमिस्साम।
सोळसमो(सोलवां) दारको मम जेट्ठ पुत्तो होति।

सिद्धत्थ कुमारो एकूनतिंसतिमे वस्से गेहा निक्खमि।
तथागतो अस्सीतिमे वस्से परिनिब्बायि।

चत्तारि अरियसच्चानि पञ्ञातब्बानि।

दसस्स दस गुणितं कत्वा सतं होति।

दुतियायं विभत्तियं ‘अम्ह’ सद्दस्स ‘मे’ इति रूपं होति।

No comments:

Post a Comment