Wednesday, September 11, 2019

बाबासाहेब अम्बेडकरो

बाबासाहेब अम्बेडकरो

बाबासाहेब अम्बेडकरस्स सम्पुण्ण-नामं किं ?
बाबासाहेब अम्बेडकरस्स सम्पूण्ण-नामं भिमरावो रामजी अम्बेडकरो।

बाबासाहेब अम्बेडकरो कस्मिं ठाने जातो?
बाबासाहेब अम्बेडकरो मज्झपदेसस्स महू गामे जातो?

बाबासाहेब अम्बेडकरो कस्मिं दिनंकं जातो?
भिमरावो अट्ठारससत एकनवुतिमे वस्से एप्पिल मासस्स
चतुद्दसमे दिने जातो।

बाबासाहब अम्बेडकरस्स बालपने नाम किं ?
बाबासाहब अम्बेडकरस्स बालपने नाम भिमरावो ?

भीमराववस्स पितुस्स नाम किं?
भीमरावस्स पितुस्स नाम आवुस रामजी सकपालो।

तस्स मातुया नाम किं ?
तस्स मातुया नाम अवुसा भीमाताई ।

भीमाय पितु को?
भीमाय पितु सूबेदार मेजर मुरवाड़करो।

को बालक भीमरावस्स अय्यको/पितामहो ?
हवालदार मालोजी सकपालो तस्स अय्यको/पितामहो।

बालक भीमरावस्स पितु रामजी सकपालो केन पदेन सुसोभितो?
बालक भीमरावस्स पितु रामजी सकपालो सेना व्यूहे सूबेदार पदेन सुसोभितो?

बालक भीमरावस्स पितुच्छा नाम किं ?
भीमरावस्स पितुच्छा(बुआ) नाम आवुसा मीराताई।

सूबेदार रामजी सकपालो कस्मिं विज्झालये अज्झापेति ?
सूबेदार रामजी सकपालो एकस्मिं आंग्ल सेनिक विज्झालये अज्झापेति?

अज्झापको सूबेदार रामजी सकपालो कस्मिं विसये पारंगतो आसि,
अपि च केन-केन विसये अज्झापेतुं सक्कोति ?

अज्झापको सूबेदार  रामजी सकपालो मराठी विसये पारंगतो आसि
अपि च आंग्ल भासा अज्झापेतुं सक्कोति।

सूबेदार रामजी सकपालस्स घरे कस्स मानितं पूजितं आसि? 
रामजी सकपालस्स परिवारो कबीरपंथी आसि।

आवुस बलरामो को आसि?
आवुस बलरामो बालक भीमरावस्स जेट्ठ भाता आसि।

आवुस आनन्दरावो को?
आवुस आनन्दरावो अपि च बालक भीमरावस्स जेट्ठ भाता?

किं बालक भीमरावस्स भगिनी एव अत्थि वा  ?
आम! मंजुला च तुलसी नामेन बालक भीमरावस्स द्वे जेटठा भगिनियो सन्ति।

बालक भीमरावो सूबेदार रामजी सकपालस्स कतमे सन्तानो अत्थि ?
आम! बालक भीमरावो सूबेदार रामजी सकपालस्स चतुद्दसमे सन्तानो अत्थि?

बालक भीमरावो आरभे कस्मिं विज्झालये पवेसं पाविसि?
सतारा ठितं सासकीय महाविज्झालये बालक भीमरावो आरभे पवेसं पाविसि?

तेन समये तस्स नाम किं लिखितं आसि?
पवेसं समये तस्स नाम ‘भीवा रामजी अम्बावडेकरो’ लिखितं आसि।

अम्बावडेकरो अत्थं किं ?
अम्बावडेकरो बालक भीमरावस्स पेतक-गामं नाम आसि।
अनुक्कमेन....

No comments:

Post a Comment