Monday, September 2, 2019

राहुलोवाद सुत्त (म. नि. 62)


११३. एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। आयस्मापि खो राहुलो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि। अथ खो भगवा अपलोकेत्वा आयस्मन्तं राहुलं आमन्तेसि – ‘‘यं किञ्‍चि, राहुल, रूपं अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं रूपं नेतं मम, नेसोहमस्मि, न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्ब’’न्ति। ‘‘रूपमेव नु खो, भगवा, रूपमेव नु खो, सुगता’’ति? ‘‘रूपम्पि, राहुल, वेदनापि, राहुल, सञ्‍ञापि, राहुल, सङ्खारापि, राहुल, विञ्‍ञाणम्पि, राहुला’’ति। अथ खो आयस्मा राहुलो ‘‘को नज्‍ज [को नुज्‍ज (स्या॰ कं॰)] भगवता सम्मुखा ओवादेन ओवदितो गामं पिण्डाय पविसिस्सती’’ति ततो पटिनिवत्तित्वा अञ्‍ञतरस्मिं रुक्खमूले निसीदि पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। अद्दसा खो आयस्मा सारिपुत्तो आयस्मन्तं राहुलं अञ्‍ञतरस्मिं रुक्खमूले निसिन्‍नं पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा । दिस्वान आयस्मन्तं राहुलं आमन्तेसि – ‘‘आनापानस्सतिं, राहुल, भावनं भावेहि। आनापानस्सति, राहुल, भावना भाविता बहुलीकता महप्फला होति महानिसंसा’’ति।
११४. अथ खो आयस्मा राहुलो सायन्हसमयं पटिसल्‍लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा राहुलो भगवन्तं एतदवोच – ‘‘कथं भाविता नु खो, भन्ते, आनापानस्सति, कथं बहुलीकता महप्फला होति महानिसंसा’’ति? ‘‘यं किञ्‍चि, राहुल, अज्झत्तं पच्‍चत्तं कक्खळं खरिगतं उपादिन्‍नं, सेय्यथिदं केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी॰ स्या॰ कं॰ पी॰)] अट्ठि अट्ठिमिञ्‍जं वक्‍कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं, यं वा पनञ्‍ञम्पि किञ्‍चि अज्झत्तं पच्‍चत्तं कक्खळं खरिगतं उपादिन्‍नं अयं वुच्‍चति, राहुल, अज्झत्तिका पथवीधातु [पठवीधातु (सी॰ स्या॰ कं॰ पी॰)]। या चेव खो पन अज्झत्तिका पथवीधातु या च बाहिरा पथवीधातु, पथवीधातुरेवेसा। तं नेतं मम, नेसोहमस्मि, न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति’’
११५. ‘‘कतमा , राहुल, आपोधातु? आपोधातु सिया अज्झत्तिका, सिया बाहिरा। कतमा च, राहुल, अज्झत्तिका आपोधातु ? यं अज्झत्तं पच्‍चत्तं आपो आपोगतं उपादिन्‍नं, सेय्यथिदं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं, यं वा पनञ्‍ञम्पि किञ्‍चि अज्झत्तं पच्‍चत्तं आपो आपोगतं उपादिन्‍नं अयं वुच्‍चति, राहुल, अज्झत्तिका आपोधातु। या चेव खो पन अज्झत्तिका आपोधातु या च बाहिरा आपोधातु आपोधातुरेवेसा। तं नेतं मम, नेसोहमस्मि, न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा आपोधातुया निब्बिन्दति, आपोधातुया चित्तं विराजेति।
११६. ‘‘कतमा च, राहुल, तेजोधातु? तेजोधातु सिया अज्झत्तिका, सिया बाहिरा। कतमा च, राहुल, अज्झत्तिका तेजोधातु? यं अज्झत्तं पच्‍चत्तं तेजो तेजोगतं उपादिन्‍नं, सेय्यथिदं येन च सन्तप्पति येन च जीरीयति येन च परिडय्हति येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, यं वा पनञ्‍ञम्पि किञ्‍चि अज्झत्तं पच्‍चत्तं तेजो तेजोगतं उपादिन्‍नं अयं वुच्‍चति, राहुल, अज्झत्तिका तेजोधातु। या चेव खो पन अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु तेजोधातुरेवेसा। तं नेतं मम, नेसोहमस्मि, न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा तेजोधातुया निब्बिन्दति, तेजोधातुया चित्तं विराजेति।
११७. ‘‘कतमा , राहुल, वायोधातु? वायोधातु सिया अज्झत्तिका, सिया बाहिरा। कतमा च, राहुल, अज्झत्तिका वायोधातु? यं अज्झत्तं पच्‍चत्तं वायो वायोगतं उपादिन्‍नं, सेय्यथिदं उद्धङ्गमा वाता, अधोगमा वाता, कुच्छिसया वाता, कोट्ठासया [कोट्ठसया (सी॰ पी॰)] वाता , अङ्गमङ्गानुसारिनो वाता, अस्सासो पस्सासो, इति यं वा पनञ्‍ञम्पि किञ्‍चि अज्झत्तं पच्‍चत्तं वायो वायोगतं उपादिन्‍नं अयं वुच्‍चति, राहुल, अज्झत्तिका वायोधातु। या चेव खो पन अज्झत्तिका वायोधातु या च बाहिरा वायोधातु वायोधातुरेवेसा। तं नेतं मम, नेसोहमस्मि , न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा वायोधातुया निब्बिन्दति, वायोधातुया चित्तं विराजेति।
११८. ‘‘कतमा च, राहुल, आकासधातु? आकासधातु सिया अज्झत्तिका, सिया बाहिरा। कतमा च, राहुल, अज्झत्तिका आकासधातु? यं अज्झत्तं पच्‍चत्तं आकासं आकासगतं उपादिन्‍नं, सेय्यथिदं कण्णच्छिद्दं नासच्छिद्दं मुखद्वारं, येन च असितपीतखायितसायितं अज्झोहरति, यत्थ च असितपीतखायितसायितं सन्तिट्ठति, येन च असितपीतखायितसायितं अधोभागं [अधोभागा (सी॰ स्या॰ कं॰ पी॰)] निक्खमति, यं वा पनञ्‍ञम्पि किञ्‍चि अज्झत्तं पच्‍चत्तं आकासं आकासगतं, अघं अघगतं, विवरं विवरगतं, असम्फुट्ठं, मंसलोहितेहि उपादिन्‍नं [आकासगतं उपादिन्‍नं (सी॰ पी॰)] अयं वुच्‍चति, राहुल, अज्झत्तिका आकासधातु। या चेव खो पन अज्झत्तिका आकासधातु या च बाहिरा आकासधातु आकासधातुरेवेसा। तं नेतं मम, नेसोहमस्मि, न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दिस्वा आकासधातुया चित्तं निब्बिन्दति, आकासधातुया चित्तं विराजेति।
११९. ‘‘पथवीसमं, राहुल, भावनं भावेहि। पथवीसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति। सेय्यथापि, राहुल, पथविया सुचिम्पि निक्खिपन्ति, असुचिम्पि निक्खिपन्ति, गूथगतम्पि निक्खिपन्ति, मुत्तगतम्पि निक्खिपन्ति, खेळगतम्पि निक्खिपन्ति, पुब्बगतम्पि निक्खिपन्ति, लोहितगतम्पि निक्खिपन्ति, न च तेन पथवी अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, पथवीसमं भावनं भावेहि। पथवीसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति।
‘‘आपोसमं, राहुल, भावनं भावेहि। आपोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति। सेय्यथापि, राहुल, आपस्मिं सुचिम्पि धोवन्ति, असुचिम्पि धोवन्ति, गूथगतम्पि धोवन्ति, मुत्तगतम्पि धोवन्ति, खेळगतम्पि धोवन्ति, पुब्बगतम्पि धोवन्ति, लोहितगतम्पि धोवन्ति, न च तेन आपो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, आपोसमं भावनं भावेहि। आपोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति।
‘‘तेजोसमं, राहुल, भावनं भावेहि। तेजोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति। सेय्यथापि, राहुल, तेजो सुचिम्पि दहति, असुचिम्पि दहति, गूथगतम्पि दहति, मुत्तगतम्पि दहति, खेळगतम्पि दहति, पुब्बगतम्पि दहति, लोहितगतम्पि दहति, न च तेन तेजो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, तेजोसमं भावनं भावेहि। तेजोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति।
‘‘वायोसमं, राहुल, भावनं भावेहि। वायोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति। सेय्यथापि, राहुल, वायो सुचिम्पि उपवायति, असुचिम्पि उपवायति, गूथगतम्पि उपवायति, मुत्तगतम्पि उपवायति, खेळगतम्पि उपवायति, पुब्बगतम्पि उपवायति, लोहितगतम्पि उपवायति, न च तेन वायो अट्टीयति वा हरायति वा जिगुच्छति वा; एवमेव खो त्वं, राहुल, वायोसमं भावनं भावेहि। वायोसमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति।
‘‘आकाससमं, राहुल, भावनं भावेहि। आकाससमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति। सेय्यथापि, राहुल, आकासो न कत्थचि पतिट्ठितो; एवमेव खो त्वं, राहुल, आकाससमं भावनं भावेहि। आकाससमञ्हि ते, राहुल, भावनं भावयतो उप्पन्‍ना मनापामनापा फस्सा चित्तं न परियादाय ठस्सन्ति।
१२०. ‘‘मेत्तं, राहुल, भावनं भावेहि। मेत्तञ्हि ते, राहुल, भावनं भावयतो यो ब्यापादो सो पहीयिस्सति। करुणं, राहुल, भावनं भावेहि। करुणञ्हि ते, राहुल, भावनं भावयतो या विहेसा सा पहीयिस्सति। मुदितं, राहुल, भावनं भावेहि। मुदितञ्हि ते, राहुल, भावनं भावयतो या अरति सा पहीयिस्सति। उपेक्खं , राहुल, भावनं भावेहि। उपेक्खञ्हि ते, राहुल, भावनं भावयतो यो पटिघो सो पहीयिस्सति। असुभं, राहुल, भावनं भावेहि। असुभञ्हि ते, राहुल, भावनं भावयतो यो रागो सो पहीयिस्सति। अनिच्‍चसञ्‍ञं, राहुल, भावनं भावेहि। अनिच्‍चसञ्‍ञञ्हि ते, राहुल, भावनं भावयतो यो अस्मिमानो सो पहीयिस्सति।
१२१. ‘‘आनापानस्सतिं, राहुल, भावनं भावेहि। आनापानस्सति हि ते, राहुल, भाविता बहुलीकता महप्फला होति महानिसंसा। कथं भाविता च, राहुल, आनापानस्सति, कथं बहुलीकता महप्फला होति महानिसंसा ? इध, राहुल, भिक्खु अरञ्‍ञगतो वा रुक्खमूलगतो वा सुञ्‍ञागारगतो वा निसीदति पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति सतोव [सतो (सी॰ स्या॰ कं॰ पी॰)] पस्ससति।
‘‘दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति, दीघं वा पस्ससन्तो दीघं पस्ससामीति पजानाति; रस्सं वा अस्ससन्तो रस्सं अस्ससामीति पजानाति, रस्सं वा पस्ससन्तो रस्सं पस्ससामीति पजानाति। सब्बकायप्पटिसंवेदी अस्ससिस्सामीति सिक्खति; ‘सब्बकायप्पटिसंवेदी पस्ससिस्सामीति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति; ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति।
‘‘‘पीतिप्पटिसंवेदी अस्ससिस्सामीति सिक्खति; ‘पीतिप्पटिसंवेदी पस्ससिस्सामीति सिक्खति; ‘सुखप्पटिसंवेदी अस्ससिस्सामीति सिक्खति; ‘सुखप्पटिसंवेदी पस्ससिस्सामीति सिक्खति; ‘चित्तसङ्खारप्पटिसंवेदी अस्ससिस्सामीति सिक्खति; ‘चित्तसङ्खारप्पटिसंवेदी पस्ससिस्सामीति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामीति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामीति सिक्खति।
‘‘‘चित्तप्पटिसंवेदी अस्ससिस्सामीति सिक्खति; ‘चित्तप्पटिसंवेदी पस्ससिस्सामीति सिक्खति ; ‘अभिप्पमोदयं चित्तं अस्ससिस्सामीति सिक्खति; ‘अभिप्पमोदयं चित्तं पस्ससिस्सामीति सिक्खति; ‘समादहं चित्तं अस्ससिस्सामीति सिक्खति; ‘समादहं चित्तं पस्ससिस्सामीति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामीति सिक्खति; ‘विमोचयं चित्तं पस्ससिस्सामीति सिक्खति।
‘‘‘अनिच्‍चानुपस्सी अस्ससिस्सामीति सिक्खति; ‘अनिच्‍चानुपस्सी पस्ससिस्सामीति सिक्खति; ‘विरागानुपस्सी अस्ससिस्सामीति सिक्खति; ‘विरागानुपस्सी पस्ससिस्सामीति सिक्खति; ‘निरोधानुपस्सी अस्ससिस्सामीति सिक्खति; ‘निरोधानुपस्सी पस्ससिस्सामीति सिक्खति; ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामीति सिक्खति; ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामीति सिक्खति।
‘‘एवं भाविता खो, राहुल, आनापानस्सति, एवं बहुलीकता महप्फला होति महानिसंसा। एवं भाविताय, राहुल, आनापानस्सतिया, एवं बहुलीकताय येपि ते चरिमका अस्सासा तेपि विदिताव निरुज्झन्ति नो अविदिता’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा राहुलो भगवतो भासितं अभिनन्दीति।
महाराहुलोवादसुत्तं निट्ठितं दुतियं।

No comments:

Post a Comment