Tuesday, October 17, 2017

कथा दुब्बलेन बलेन च

एकस्मिं वने एको सीहो आसि ।
तस्मिं वने पन एको ससो अपि आसि ।
एकं  दिनं सीहो ससम्हा आह- ‘‘अहं तुवं खादामि।’’
ससो वदति- ‘‘सीहो राजा, मा मं खाद।’’
सीहो- ‘‘कथं?’’
ससो- ‘‘महाराज! अस्मिं वने अञञो  सीहो अपि अत्थि। सो मं खादतुं इच्छति।’’
सीहो- ‘‘कुत्थो वसति सो दुग्गतो ?’’
ससो- ‘‘महाराज! सो सन्तिके एकस्मिं उदपाने वसति।’’
सीहो- ‘‘तं दस्सतु  ।’’
ससो- महाराज! मम पिठं-पिठं आगच्छतु  ।’’
‘‘पस्स महाराज!’’ -ससो एकं उदपानं सन्तिके ठितं आह।
‘‘को रे दुग्गतो?’’ -उदपाने अञञो सीहो दिस्वा मिगराजा सींहनादं नदित्वा अगज्जि।
अञञस्स सीहस्स अपि पटिनदित्वा, मिगराजा उदपाने पक्खन्दि।
-अ. ला. ऊके
भ. बुद्धदत्त पालि पसिक्खण, संवद्धन पतिट्ठान
........................................
कुत्थ- कहां। आह- कहा। उदपान- कुआ      सन्तिके-पास के            ठितं- खड़ा हो
अवोच- बोला।           नदति- गर्जना अञञ- अन्य।      पक्खन्दति- कूदना।

No comments:

Post a Comment