Wednesday, October 16, 2019

रसोई घरं

रसोई घरे किं किं अत्थि, किं किं नत्थि।
रसोई घर में क्या क्या है, क्या-क्या नहीं है?
कटच्छु(कड़छी) अत्थि, दब्बी(चमच) अत्थि।
कटाहो(कढाई) अत्थि, तेल-कुप्पी अत्थि।
छूरिका(चाक़ू) अत्थि, कत्तरिका(कैची) अत्थि।
आकड्ढको(संसी/चिमटा) अत्थि, थालिका(थाली) अत्थि।
जलं अत्थि, नळं अत्थि।
चसको(कप/गिलास) अत्थि, ‘काफी’ अत्थि।
कुम्भो(घड़ा) अत्थि, उदचनं(बाल्टी) अत्थि।
पत्तं(पात्र) अत्थि, जल-भाजनं(लोटा) अत्थि, 
ओदनं(भात) अत्थि, रोटिका अत्थि।
वेल्लनी अत्थि, ‘पाटा’ अत्थि।
गाजरं अत्थि, कक्कारी(ककड़ी) अत्थि।
कण्डोलिका(टोकरी) अत्थि, साकानि अत्थि।
‘गेस’ अत्थि, चुल्ली(चूल्हा) अत्थि।
तण्डुलं(चांवल) अत्थि, सिद्धत्थकं (सरसों के दाने)अत्थि।
कप्पलको(फ्राइंग पेन) अत्थि, तेज-पण्णं(तेज पान) अत्थि।
लसुणं अत्थि, अद्दकं अत्थि।
धानियं अत्थि, मेथिकं अत्थि।
तेलं अत्थि, लोणं(नमक)अत्थि।
हळिद्दं अत्थि, मरिचं(मिर्च)अत्थि।

No comments:

Post a Comment