Friday, April 26, 2019

पालि सवणीया।

पालि बुद्ध वचनं

पालि, भगवा वाचा।
पालि, ति-पिटकं  भासा।
पालि, बुद्ध वाणी।
पालि, अम्हाकं संखारं भासा।

पालिं सिक्खणं।
अतीव सरलं।

सिसु, आरम्भे
परिवार जनानं भसितं सुणोति।
अनुकम्मेन सो भासितुुं पयतति।
सवणं, भासा सिक्खणस्स पठमं सोपानं।

सिसु, सरल सद्दानं वुच्चारणं करोति।
अम्हे अपि आरम्भे, सरल सद्दानं भासनीयं।
भासनंं,  भासा सिक्खणस्स दुतियं सोपानं।

सिसु वड्ढति, बालको भवति
बालको, पाठसालायं गच्छति।
तत्थ सो लिपि सिक्खति,
पाठं लिखति।
लेखनं, भासा सिक्खणस्स ततियं सोपानं।

लिपि सिक्खित्वा
सो पाठं पठति।
पठनं, भासा सिक्खणस्स
चतुत्थं सोपानं।

अम्हे अपि,
वारं वारं पालि भसितं सवणीयं।
पालि-वाक्यं भासनीयं।

वारं वारं सवणेन,
पालि सद्द-सागरो भवति ।
वारं वारं भासणेन,
भासा पभावकारी होति।

पालि भासा भासनीया
पालि भासा सवणीया।

पालि अम्हाकं भासा।
पालि भगवा भासा।

असोक काले,
पालि रट्ठ भासा आसि।
जना पालि भसितन्ति, वदन्ति।

पालि, बहु सरला भासा।
पालि, बहु मधुरा भासा।

पालि भगवा वाणी।
पालि ति-पिटकं वाणी ।
पालि भासनीया
पालि सवणीया।

No comments:

Post a Comment