Thursday, February 11, 2021

यत्थ-तत्थ पयोगा-

यत्थ-तत्थ पयोगा-

यत्थ भगवा अत्थि तत्थ करुणा अत्थि।

यत्थ भिक्खु अत्थि तत्थ चिवरं अत्थि।

यत्थ जलं अत्थि तत्थ जीवनं अत्थि।

यत्थ पुप्फं अत्थि तत्थ सुगन्घि अत्थि।

यत्थ लेखको अत्थि तत्थ लेखनी अत्थि।

यत्थ उयानं अत्थि तत्थ भमरा सन्ति।

यत्थ रुक्खो अत्थि तत्थ छाया अत्थि।

यत्थ बुद्धविहारं अत्थि तत्थ भगवा अत्थि।

यत्थ मातु अत्थि तत्थ ममता अत्थि।

यत्थ सुरियो अत्थि तत्थ अन्धकारं नत्थि।

यत्थ पदीपो अत्थि तत्थ पभासेति।

यत्थ सुखं अत्थि तत्थ दुक्खं अपि अत्थि।

यत्थ द्वारं अत्थि तत्थ घरं अत्थि।

यत्थ कम्मं अत्थि तत्थ कम्मकारो अत्थि।

यत्थ गामं अत्थि तत्थ कसको अत्थि।

यत्थ कसको अत्थि तत्थ ओदनं अत्थि।

यत्थ नदि अत्थि तत्थ बालुका अत्थि।

यत्थ सीलं अत्थि तत्थ सन्ति अत्थि।

यत्थ मुखं अत्थि तत्थ वाणी अत्थि।

यत्थ समुदो अत्थि तत्थ लोणं अत्थि।

यत्थ मनुस्सो अत्थि तत्थ मनुस्सता अत्थि।

यत्थ आचरियो अत्थि तत्थ माणवका सन्ति।

यत्थ नीरं अत्थि तत्थ हरितं अत्थि।

यत्थ माया अत्थि तत्थ मोह अत्थि।

यत्थ धम्म-धजा अत्थि तत्थ धम्मं पकासति.

No comments:

Post a Comment