Thursday, February 18, 2021

घरस्स वत्थुनि

 घरस्स वत्थुनि

घरं, द्वारं, वातापानं।
वीजनं, वायुसीतलं, सीतकं, उण्हकं, दूरदस्सनं, मुद्दकं।
अंकनी, लेखनी, लेखनी-ठापकं, लेखन-फलकाधारो।
गणको, संगणको, आसन्दि, उपनेत्तं, डोलायनं।
गन्थ, पोत्थकं, संचिका, गन्थ-कपाटिका।
घटिका, दिन-दस्सिका, टिप्पणी-पोत्थिका, मानचित्तं।
चायं, काफी, चसकं, पातरासं।
छूरिका, कत्तरिका, कण्डोलिका, साकं-भाजनं।
गेस-चुल्लिका, मिस्सकं, बेल्लनी, रोटिका।
भत्तं/ओदनं, दालं, साकं, दधि, विलंगं, सालवं।
पायसं, मोदकं।
कटच्छु, दब्बी, चसकं, थालिका, जलपत्तं, भोजनासनं।
कुप्पी, कुम्भं, नळं, उदञ्चनं, धोवक-यन्तं।
समुज्जनी, अवक्कारपाति।
पादुका, उपहानं।
दन्त पोणो, दन्त-फेनो, सिनानं फेनिलो, वत्थं-फेनिलो।
हत्थ-पुच्छनं, मुख-पुच्छनं।
कंखतिका, दप्पण-कपाटिका।
उपधानं, अत्थरणं, सयनासनं।
कुंचिका, द्विचक्किका, एक्टिवा यानं, आटो-यानं, मारुति-यानं।                                                                                                                           
वाक्यानि पयोगा-

मम घरे द्वे कपाटिकायो सन्ति।

कपाटिकायं कानि कानि वत्थुनि सन्ति?

कपाटिकायं बहुनि विविधानि वत्थानि सन्ति।

गुत्त द्वारे आभूसनानि च रूप्पिकानि सन्ति।

अञ्ञस्मिं कपाटिकायं बहुनि गन्थानि च पोत्थकानि सन्ति।

गन्थानि मज्झे बाबासाहब आम्बेडकरेन लिखितं गन्थो-

‘बुद्धा एण्ड हिज धम्मा’ अत्थि।

कपाटिकायं ति-पिटक गन्थानि अपि सन्ति।

परिवार सह अहं पटिदिनं भोजन-आसने भोजनं करोमि।

घरस्स द्वारानि च वातापानानि उग्घाटनीया।

तेन घरे सुद्ध वायु आगच्छति।

सुरियस्स पकासो अपि आगच्छति।

लेखनी मानवकानं आवस्सकं।

लेखनीया मनुस्सो अत्तनो चिन्तनं लिखति।

यो लिखति सो लेखको।

यं लिखति तं लेखनं।

अज्जते लेखनी उपयोगं ऊनतरं।

जना लेखनं गणकेन, संगणकेन करोन्ति।

पातो अहं चायं करोमि।

पच्चेक घरे सोपानं अत्थि।

घरस्स उपरि तले जना सोपानेन गच्छन्ति।

गिम्ह मासे जना कुम्भस्स सीतलं जलं पिबन्ति।

No comments:

Post a Comment