Wednesday, April 24, 2019

होति तथागतो परं मरणा’’ति?


एकं समयं आयस्मा च महाकस्सपो आयस्मा च सारिपुत्तो बाराणसियं विहरन्ति इसिपतने मिगदाये। अथ खो आयस्मा सारिपुत्तो सायन्ह समयं पटिसल्‍लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महाकस्सपेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा सारिपुत्तो आयस्मन्तं महाकस्सपं एतदवोच-
‘‘किं नु खो, आवुसो कस्सप, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, आवुसो, भगवता।"
‘‘किं पनावुसो, न होति तथागतो परं मरणा’’ति
‘‘एवम्पि खो, आवुसो, अब्याकतं भगवता। "
‘‘किं नु खो, आवुसो, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, आवुसो, भगवता।"
‘‘कस्मा चेतं, आवुसो , अब्याकतं भगवता’’ति
‘‘न हेतं, आवुसो, अत्थसंहितं नादि विसुद्धचरियकं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति। तस्मा तं अब्याकतं भगवता’’ति।
‘‘अथ किञ्‍चरहावुसो, ब्याकतं भगवता’’ति
‘‘इदं दुक्खन्ति खो , आवुसो, ब्याकतं भगवता; अयं दुक्खसमुदयोति ब्याकतं भगवता; अयं दुक्खनिरोधोति ब्याकतं भगवता; अयं दुक्खनिरोधगामिनी पटिपदाति ब्याकतं भगवता’’ति। 
‘‘कस्मा चेतं, आवुसो, ब्याकतं भगवता’’ति
‘‘एतञ्हि, आवुसो, अत्थसंहितं एतं आदि विसुद्धचरियकं एतं निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तति। तस्मा तं ब्याकतं भगवता’’ति। द्वादसमं।

No comments:

Post a Comment