Monday, March 30, 2020

महावंस में 24 बुद्धों की महिमा

महावंस (रचना काल  600 -700  ईस्वी ) में
          24 बुद्धों की महिमा

दीपंकर हि सम्बुद्धं, पस्सित्वा नो जिनो पुरा।
लोकं दुक्खा पमोचेतुं, बोधाय पणिधिं अका।।5।।

ततो तं चेव सम्बुद्धं, कोण्डञ्ञं मंगलं मुनिं।
सुमनं रेवतं बुद्धं, सोभितं च महामुनिं।।6।।

अनोमदस्सिं सम्बुद्धं, पदुमं नारदं जिनं।
पदुमुत्तरं सम्बुद्धं, सुमेधं च तथागतं।।7।।

सुजातं पियदस्सिं च, अत्थदस्सिं च नायकं।
धम्मदस्सिं च सिद्धत्थं, तिस्सं फुस्सं जिनं तथा।।।8।।

विपस्सिं सिखि सम्बुद्धं, सम्बुद्धं वेस्सभुं विभुं।
ककुसन्धं च सम्बुद्धं, कोणागमनं एव च।।9।।

कस्सपं सुगतं च इमे, सम्बुद्धे चतुवीसति।
आराधेत्वा महावीरो, तेहि बोधाय व्याकतो।।10।। पठमो परिच्छेदो।

No comments:

Post a Comment