Monday, March 2, 2020

पालि में संख्या

एकं एकं च द्वे होन्ति।
(एक और एक दो होते हैं)
द्वे द्वे च चत्तारि होन्ति।
तीणि तीणि च छह होन्ति।
चतु चतु च अट्ठ होन्ति।
पञ्च पञ्च च दस होन्ति।
छह छह च द्वादस होन्ति।
सत्त सत्त च चतुद्दस होन्ति।
अट्ठ अट्ठ च सोळस होन्ति।
नव नव च अट्ठारस होन्ति।
दस दस च विसति होन्ति।

द्वे च तीणि समग्गा /संकलिता पञ्च होन्ति।
(दो और तीन मिलाकर पांच होते हैं)
छह च छह समग्गा/संकलिता द्वादस होन्ति।
वीसति(20) च तिंसति(30) समग्गा/संकलिता पञ्चासा(50) होन्ति।
ते पञ्चासा(53) च द्वे तिंसा(32)  समग्गा/संकलिता पञ्चासीति(85) होन्ति।
चतुधिक-सतं(104) च दसाधिक सतं(110) समग्गा/संकलिता सतं अधिकं चतुवीसति (124) होन्ति।
द्वे सतं चतुवीसति (224)  च तिसतं सत्तवीसति (327) समग्गा/संकलिता  पञ्च सतं एकपञ्चासा (551) होन्ति।

एकं एकका वग्गा(वर्ग) एकं। द्वे द्वेका वग्गा चत्तारि।
ति तिका वग्गा नव। चतु चतुका वग्गा सोळस।
पञ्च पञ्चका वग्गा पञ्चवीसति। छह छहका वग्गा छत्तिंसति।
सत्त सत्तका वग्गा एकूनपञ्चासा। अट्ठ अट्ठका वग्गा चतुसट्ठि।
नव नवका वग्गा एकासीति। दस दस का वग्गा सतं।

एकस्स एक गुणितं कत्वा एकं होति।
द्विन्नं द्वे गुणितं कत्वा चत्तारि होति।
तिण्णं ति गुणितं कत्वा नवं होति।
चतुन्नं चतु गुणितं कत्वा सोळस होति।
पञ्चन्नं पञ्च गुणितं कत्वा पञ्चवीसति होति।
छन्नं छह गुणितं कत्वा छत्तिंसति होति।
सत्तन्नं सत्त गुणितं कत्वा एकूनपञ्चासा होति।
अट्ठन्नं अट्ठ गुणितं कत्वा चतुसट्ठि होति।
नवन्नं नव गुणितं कत्वा एकासीति होति।
दसन्नं दस गुणितं कत्वा सतं होति।

No comments:

Post a Comment