Wednesday, March 11, 2020

मम पिय गन्थो

मम पिय गन्थो
‘बुद्धा एण्ड हिज धम्मा’ मम पियो गन्थो।
विस्सविख्यात संविधानवेत्ता, अत्थवेत्ता बाबासाहेब भीमराव आम्बेडकरो अस्स लेखको।
गन्थस्स आरभिक ‘परिचयो’ सयं बाबासाहेब आम्बेडकरेन लिखितं अत्थि।
भारते मानव धम्म संस्थापनाय तेसं अयं अपतिम कति.

‘बुद्धा एण्ड हिज धम्मा’ गन्थो पठमं वारं 1956 तमे संवच्छरे पकासितो।
मूलरूपेन अयं गन्थो आंग्ल भासायं  लिखितं अत्थि।
तदन्तरे, अस्स हिन्दी अनुवादं 1961 तमे वस्से भदन्त आनन्द कोसल्यायन कर कमलेन सम्पादितो।
ततो 1970 तमे वस्से अस्स मराठी च परं इतर भासेसु अनुवादं पकासितं।

अयं सम्पूण्ण गन्थो अट्ठ पमुख परिच्छेदेसु सुविसयानुसारेन सुविभाजितं अत्थि।

No comments:

Post a Comment