Thursday, March 12, 2020

होलिका

होलिका
अतिते जम्बुदीपे, वाराणसी नगरे
हिरञ्ञकसिपु नाम अनरियराजा अहोसि।
तस्स पल्हादो नाम एको पुत्तो, अपि च
होलिका नाम एका भगिनी अहोसि।
पितुच्छा होलिकाय  पल्हादो बहु  पियाे आसि.

राजा अरियब्राह्मणेहि अति दुम्मनो अत्थि।
यो कोवि अरियब्राह्मणो तस्स रट्ठस्मिं दिस्सति
तस्स सिरो असिना छिज्जति।
पितुस्स अनेन कम्मेन
राजकुमार पल्हादो बहु दुक्खि आसि।
एकं समये सो किञ्चि अरियब्राह्मणं
राजपुरिसेहि बलक्कारेन नीयमानं दिस्वा
तस्स रक्खणं अत्थं सयमेव वधट्ठाने अट्ठासि।
हाहाकार हुत्वा राजपुरिसेहि रञ्ञो आरोचेंसु।
अत्तनो पुत्तस्स एतादिस कतं दिस्वा राजा कुज्झि।
त्वं कदावि पि एवं न करोहीति तं वारेसि।
एवं वारितो पि पल्हादो पटिदिनं
बहूनं अरियब्राह्मणानंं जीवितं रक्खि।

कमेन राजा अतिविय कुद्धो हुत्वा
तमेव मारणत्थाय वायमि।
एक दिवसे कुद्धो राजा
अत्तनो पुत्तं भगीनि होलिकाय सद्धिं
अतिविय पज्जलित अग्गिस्मिं पातेसि।
ता तिथि फग्गुन पुण्णमी आसि।
इतिहासे, अयं घटना अरिय-अनअरिय
सङगाामरूपेण दिस्सति.

No comments:

Post a Comment