Thursday, March 19, 2020

न किञ्चि अभेसज्जं अद्दसं

न किञ्चि अभेसज्जं अद्दसं
तेन समयेन तक्कसिलायं
दिसा पामोक्खो वेज्जो पटिवसति।
तं पटिसुत्वा, राजगहस्स कोमारभच्चो, जीवको
येन वेज्जो तेन उपसंकमि।
उपसंकमित्वा तं वेज्जस्स एतदवोच-
‘‘इच्छामहं आचरिय, सिप्पं सिक्खितुं ’’ति
‘‘तेन हि भणे जीवक! सिक्खस्सुं’ति।

अथ खो जीवको कोमारभच्चो
बहुं च गण्हाति लहुं च गण्हाति,
सुट्ठं च उपधारेति
गहितं च अस्स न सम्मुस्सति।

सत्तन्नं वस्सानं अच्चयेन
अथ खो जीवको, कोमारभच्चो
तं वेज्जं एतदवोच-
अहं खो आचरिय,
बहु च गण्हाति, लहु च गण्हाति,
सुट्ठं च उपधारेति
गहितं तं मे न सम्मुस्सति,
सत्त च मे वस्सानि अधियन्तस्स,
न इमस्स सिप्पस्स अन्तो पञ्ञायति।
कदा इमस्स सिप्पस्स अन्तो पञ्ञायिस्सति’’ति ?
‘‘तेनहि भणे, जीवक! खणितिं आदाय
तक्क्सिलाय समन्ता योजनं आहिण्डित्वा
यं किञ्चि अभेसज्जं पस्सेय्यासि, तं आहरा’’ति

एवं आचरिय, ति खो जीवको कोमारभच्चो
तस्स वेज्जस्स पटिसुणित्वा खणितिं आदाय
तक्कसिलाय समन्ता योजनं आहिण्डितो
न किञ्चि अभेसज्जं अद्दस।

अथ खो जीवको कोमारभच्चो
येन सो वेज्जो तेनुपसंकमि।
उपसंकमित्वा तं वेज्जं एतदवोच-
‘‘आहिण्डिन्तोम्हि, आचरिय
तक्कसिलाय समन्ता योजनं
न किञ्चि अभेसज्जं अद्दसं’’ति।
‘‘सुक्खितो, भणे जीवक,
अलं ते एत्तकं जीविकाया’’ति।

No comments:

Post a Comment