Wednesday, September 11, 2019

माता पूजनीया

माता वन्दनीया
Image may contain: 2 peopleमाता पूजनीया, माता वंदनीया। ता जननीया । ता पठविया, ता धरणीया। माता पुत्त/पुत्ती जनेति, पालेति पोसेति। यदा-कदा रोसेति, ताळेति, कटु वचनं भासेति, अथ ते पुत्त, पुत्ती हिताय सुखाय च। सन्तान हिताय, माता अनेका दुक्खा सहति। यं किंचि पुत्त/पुत्ती पत्थेति, तं सब्ब देति। पुत्त/पुत्तिया अपि मातुया रक्खणं करणीयं। यथोचित आदरभावो पालनीयं। ता सब्बत्था पूजनीया। ता सब्बत्था वन्दनीया। माता यथा नियं पुत्तं, आयुसा एक पुत्त अनुरक्खे. एवं अपि सब्ब भूतेसु, मानसं भावये अपरिणामं.

No comments:

Post a Comment