Wednesday, May 1, 2019

नाम मंगलं वा अमंगलं होति

नाम मंगलं वा अमंगलं होति
एको माणवो 'अमंगल' नाम नामेन अत्थि।
सो अत्तनो अमंगलं नामेन चिन्तेसि।
अहं नाम परिवत्तेमी 'ति सो आचरियं आह.
गच्छ तात, चारिका चारितुं एवं चरित्वा एकं मंगलं नाम गहित्वा आहराहि' ति आचरियो तं आह।

सो गामेन गामं चरन्तो एकं मतं पस्सि।
किं नाम एतं' ति सो पुच्छि।
'जीवको' नाम एसो।
'जीवको' नाम मरति ?
आम, 'जीवको' नाम मरति, 'अजीवको' नाम अपि मरति।

अनन्तरे सो एको गामे अन्ते गच्छि। तत्थ धनपाली नामेन एका दलिद्दा पस्सि।
का नाम एसा ?
एसा नाम 'धनपाली'।
'धनपाली नाम दलिद्दा ?
आम ! 'धनपाली' नामेन दलिद्दा, 'अधनपाली' नामेन अपि दलिद्दा होन्ति।

तदन्तरे, सो एको मग्ग मुळहो विचरतमानो पस्सि।
किमत्थं भवं विचरति ?
अहं मग्ग मुळहो अम्हि।
कि भवन्तस्स नाम ?
अहं 'पन्थको'।
'पन्थको' नामेन मग्ग मुळहो अत्थि ?
आम ! 'पन्थको' मग्ग मुळहो अत्थि अपि च 'अपन्थको' मग्ग मुळहो अत्थि।

अमंगलो, मंगलं-अमंगलं नामेन हुत्वा आचरियं संतिकं आगच्छि।
एहि, अमंगलो, अभिरूचितानुसारेन भवं नाम अभिगतो ?
आचरियो, 'जीवको' अपि मरति, 'अजीवको' अपि मरति.
'धनपाली' दलिद्दा होति, 'अधनपाली' अपि दलिद्दा होति।
'पन्थको' मग्ग-मुळहो होति, 'अपन्थको' अपि मग्ग मुळहो होति।
नामं नामेन पञ्ञतिमत्तं।

नेवं अमंगलो, नामेन अपि मंगलो वा अमंगलो पञ्ञायति' ति भगवा देसेति।
यथा मंगलो नाम पंडितो, अमंगलो नाम अपंडितो।
मंगलो नाम पुरिसो, अमंगलं नाम अपुरिसो।
नाम नामेन सुभावो अपि दुभावो वत्तति।
सुभावो नाम पंडितो, दुभावो नाम अपंडितो।

एहि तात, त्वं अमंगलं नाम परिवत्तेमि।
अज्जतो त्वं नाम मंगलो भविस्सति।
साधु! साधु !! साधु!! आचरियो।
अहं भवंतस्स वन्दामि।
अहं बुद्धं सरणं गच्छामि ।

No comments:

Post a Comment