Saturday, March 9, 2019

सरीरस्स अंगानि

पालि किया सरला भासा!
सरीरस्स अंगानि
सीसो, केसा, ललाटो/मत्थको, कण्णे/सोतं, घाणं/नासिका, चक्खुं/अक्खि, भभूको(भौं), पखुमं(आँख की बरौनी), मुखं/वदनं, कप्पोलो, चुम्बुकं, ओट्ठो। हत्थ, बाहु, कप्परो(कोहनि), हत्थ-तलं, अंगुलियो, अंगूठो, नखो। खन्धो(कन्धा), कण्ठो, ऊरो, उदरो, नाभि, कटि, पिट्ठि(पीठ), उरु(जांघ), जाणु(घुटना) पण्ही(एड़ी), पादो, पाद-तलं(तलुवा)।

सरलानि वाक्यानि-
मम एको सीसो अत्थि।
(मेरा एक सिर है)।
एको मत्थको अत्थि।
मम द्वे कण्णानि/सोतानि सन्ति।
(मेरे दो कान/स्रोत हैं)।
द्वे अक्खिना/चक्खुना/नेत्तेे सन्ति।
एकं मुखं अत्थि।
एका नासिका अत्थि।
एका गीवा अत्थि।
द्वे हत्थे सन्ति।
द्वे पादे सन्ति।
एकस्मिं हत्थे पंच अंगुलियो सन्ति।
द्वे हत्थे दस अंगुलियो सन्ति।

अहं मुखेन वदामि।
(मैं मुहं से बोलता हूँ)।
अहं नेत्तेहि पस्सामि।
(मैं नेत्रों से देखता हूँ)।
अहं सोतेहि सुणोमि।
अहं नासिकाय घायामि।
(मैं नासिका से सूंघता हूँ)।
अहं जिव्हाय सायामि।
(मैं जिव्हा से चखता हूँ)।
अहं पादेहि चलामि।
अहं हत्थेहि करियं करोमि।

मनुसस्स देहे एकं मुखं च द्वे कण्णा सन्ति।
(मनुस्स देह में एक मुख और दो कर्ण होते हैं)।
अम्हे थोकं भासणंं च दिगुणं सवणीयं।
(हमें भाषण थोडा और दो गुणा सुनना चाहिए)।
मनुसस्स देहे एकं मुखं च द्वे अक्खिना सन्ति।
अम्हे थोकं भासणंं च दिगुणं पस्सितब्बंं।
(हमें थोडा बोलना और दो गुणा देखना चाहिए)।
मनुसस्स देहे द्वे हत्था च द्वे पादा सन्ति।
अम्हे यं कतंं च तं चलनीयं।
(हमें जैसा करना वैसा चलना चाहिए )।
मनुसस्स देहे एका जिव्हा च बतीसति दन्ता सन्ति।
अम्हे बहु चिन्तेत्वा/ विचारेत्वा थोकं भासणीयं।
(हमें बहुत सोच कर थोडा बोलना चाहिए)।
- अ ला ऊके 

No comments:

Post a Comment