Saturday, March 9, 2019

मम दिनचरिया

पालि किय सरला भासा !
मम दिनचरिया
मम नाम अमतो।
अहं दस वस्सीयो बालको।
अहं चतुत्थ वग्गे अज्झयनं करोमि।
मम पिता सिक्खको अत्थि।
अहं पटिदिनं पभाते(सुबह) उठ्ठहामि।
मात-पितुन्नं दस्सनं(दर्शन) करोमि।
ततो एकं चसकं(गिलास) जलं पिबामि।
ततो पात-किरिया(प्रातः क्रिया) सम्पादेमि।
दन्त मज्जनं करोमि।
मुखं धोवामि।
वत्थेन(वस्त्र से) मुखं पुच्छामि।
सिनानं(स्नान) करोमि।
ततो ति-रतनानि (बुद्धं धम्मं च संघं) वन्दामि।
ततो अप्पहारं/पातरासं(अल्पहार) करोमि।
ततो अज्झयनं करोमि।
ततो घरस्स सह-कम्मं कराोमि।
दस वादने(बजे) अहं विज्झालयं गच्छामि(जाता हूं)।
मज्झण्हे भोजनं भुंजामि(भोजन करता हूं)।
अहं सब्बदा(सर्वदा) साकाहारं भोजनं करोमि।
अपरण्हे अहं घरं आगच्छामि।
घरं आगत्वा(आकर) मुखं च हत्थ-पादे धोवामि।
ततो साला गणवेसं परिवत्तेमि(बदलता हूं)।
मित्तेन-सह(मित्रों के साथ) कीळामि(खेलता हूं)।
सायंकाले घरस्स(घर के) सह-कम्मं करोमि।
ततो रत्तियं(रात में) भोजनं भुञ्जामि ।
ततो विज्झालय-सम्बद्धंं  गह-कम्मं करोमि।
ततो मात-पितु नमित्वा(नमन कर) अहं सयामि(सोता हूं)।

No comments:

Post a Comment