Thursday, May 21, 2020

मम दिनचरिया

मम दिनचरिया
मम नाम सीलरतनो।
अहं सत्तरस वस्सीयो बालको अम्हि(हूँ )।
अहं अधुना बारसमे वग्गे अज्झयन करोमि।
मम पिता कसको अत्थि।

अहं पभाते(सुबह) उट्ठहामि।
उट्ठहित्वा मात-पितुनो दस्सनं(दर्शन) करोमि।
अनुक्कमेण बुद्धं नमामि।
ततो एकं चसकं(गिलास) जलं पिबामि।
ततो पात-किरिया(प्रातः क्रिया) सम्पादेमि।
ततो दन्त मज्जनं, मुख धोवनं करोमि।
वत्थेन(वस्त्र से) मुखं पुच्छामि।
अनन्तरं पात-भमणं करोमि।
पात-भमणं आरोग्यकारी।
पात वायु सुखकारी।

तदन्तरं अहं सिनानं(स्नान) करोमि।
सिनानेन सरीरं सुद्धं होति।
सिनानं कत्वा ति-रतनं (बुद्धं धम्मं च संघं) वन्दामि।
ति-रतनं वन्दित्वा अहं ति-सरणं च पंचसीलं धारेमि।
पंचसीलं नाम पंच विधा विरति।
पाणातिपाता विरति, अदिन्नदाना विरति
कामेसु मिच्छाचारा विरति, मुसावादा विरति
सुरा-मेरय-मज्ज-पमादट्ठाना विरति ’ति।
सोगतानं(बौद्धों को) पंचसीलं पालनीयं।
सीलाचरणेन जीवने सुखं च सन्ति समायाति।

तदन्तरं अहं अप्पहारं/पातरासं(अल्पहार) करोमि।
पातरासं भुञ्जित्वा अज्झयनं करोमि।
दस वादने(बजे) अहं विज्झालयं गच्छामि(जाता हूं)।
विज्झालये झानेन अज्झयनं करोमि।
अहं मम आचरियानं गारवं करोमि।
ते अम्हे विसयानुसारं पाठेन्ति।
अहं विञ्ञाणं, गणितं, हिन्दी, पालिं, आग्लं भासा पठामि।
विञ्ञाणं मम पिय विसयो।
पालि मम पिय भासा।
घरे परिवारजनेहि सह पालि भासितुं अहं वायाम करोमि।
पालि एका सरला, सुबोधा भासा।
पालि अम्हाकं संखार भासा।

मज्झण्हे भोजनं भुञ्जामि(भोजन करता हूं)।
अहं सब्बदा(सर्वदा) साकाहारं भोजनं करोमि।
साकाहार भोजनं उत्तमं।
मज्झण्हे भोजनं भुञ्जित्वा पुनं अज्झयनं करोमि।
विज्झालये विविध अवसरेसु विजिगिंसायो(प्रतियोगिताएं) अयोजिता होन्ति।
अहं रुचिपुब्बकं पटिभागं गण्हामि।

अपरण्हे अहं घरं आगच्छामि।
घरं आगत्वा(आकर) मुखं च हत्थ-पादे धोवामि।
विज्झालय गणवेसं परिवत्तेमि(बदलता हूं)।
ततो मित्तेहि-सह(मित्रों के साथ) कीळामि(खेलता हूं)।
सायंकाले घरस्स(घर के) सह-कम्मं करोमि।
परिवारजनेहि सह बुद्ध विहारं गच्छामि।
अम्हाकं बुद्ध विहारो सिक्खाय पमुख ठानं।
जना, इध पालि भासा पठन्ति, पाठेन्ति।

रत्तियं(रात में) अहं भोजनं भुञ्जामि।
अनन्तरं विज्झालयस्स गह-कम्मं करोमि।
ततो मात-पितु वन्दित्वा(वन्दन कर) सयामि(सोता हूं)।

No comments:

Post a Comment