Saturday, May 30, 2020

मित्तानं सल्लापं

मित्तानं सल्लापं

राहुलो- ‘‘मितं अभिवादनं।’’
आनन्दो- ‘‘अभिवादनं। भवं कथं(कैसे) अत्थि ?’’
राहुलो- ‘‘अहं कुसलो अम्हि(हूँ)।’’

राहुलो- ‘‘भवं(महोदय), परिवारे(परिवार में) सब्बे कथं सन्ति?’’
आनन्दो- ‘‘मम परिवारे सब्बे कुसला सन्ति।’’

राहुलो- ‘‘तव(तुम्हारे) माता-पिता कुत्थ(कहाँ) सन्ति(हैं )?’’
आनन्दो- ‘‘मम माता-पिता मय्हं(मेरे) सद्धिं(साथ) येव(ही) निवसन्ति।
- मम माता-पिता नागपुर नगरे निवसन्ति।’’

राहुलो- ‘‘भवं माता-पिता कुहिं(कहाँ) निवसन्ति?
आनन्दो- ‘‘ते(वे) अपि(भी) मय्हं सद्धिं येव निवसन्ति/
             -ते नागपूर नगरे निवसन्ति।’’

राहुलो- ‘‘भवं कति भातु भगिनियो?
आनन्दो- ‘‘मय्हं एको भाता च एका भगिनी अत्थि।
-मय्हं द्वे भाता च एका भगिनी सन्ति।
-मय्हं एको भाता च द्वे भगिनी सन्ति।
-मय्हं तयो भाता च एका भगिनी सन्ति।
-मय्हं तयो भाता च एका च भगिनी सन्ति।
-मय्हं चत्तारो भातरो च द्वे भगिनियो सन्ति।
-मय्हं चत्तारो भातरो च तिस्सो भगिनियो सन्ति।’’

राहुलो- ‘‘तव भाता किं करोति?’’
आनन्दो- ‘‘सो विज्झालयं गच्छति।
सो करियालयं गच्छति।’’
राहुलो- ‘‘तव भातरो किं करोन्ति?’’
आनन्दो ‘‘एको कस्सको, दूतियो अज्झापको अत्थि।’’
‘‘तव भाता च भगनिया किं करोन्ति?
राहुलो- ‘‘तेसु एको कस्सको, दूतियो अज्झापको, द्वे ताव पाठसालासु
    उग्गहन्ति।’’

राहुलो- ‘‘भवं पालिभासा जानासि?’’
आनन्दो- ‘‘आम, अहं थोकं जानामि।’’

राहुलो- ‘‘अज्ज भवं सुन्दरो दिस्सति!’’
आनन्दो- ‘‘साधुवादो।’’

राहुलो- ‘‘अत्थु(ठीक है), पुनं मिलाम।’’
आनन्दो- ‘‘साधुवादो, भवं पुनं मिलाम।’’

No comments:

Post a Comment