Wednesday, October 28, 2020

चि/चन पयोगा

 चि/चन(एकवचन) पयोगा

1. बालको बुद्धविहारं गच्छति.

(बालक बुद्धविहार जाता है)

को(कौन) बुद्धविहारं गच्छति?

कोचि(कोई) बालको बुद्धविहारं गच्छति.  

अथवा,  

कोचन(कोई) बालको  बुद्धविहारं गच्छति.

 अतीतकाले, वाराणसियं बुद्धदत्त नामेन राजा अहोसि(हुआ करता था).

अतीतकाले, वाराणसियं कोचि/कोचन(कोई) राजा अहोसि.

-इसी प्रकार वाक्य बनाये ?


No comments:

Post a Comment