Thursday, August 22, 2019

पुब्बे पापकम्मं कतं(चूळदुक्खक्खन्धसुत्तं)


179.  ‘‘एकमिदाहं, महानाम, समयं राजगहे विहरामि गिज्झकूटे पब्बते। तेन खो पन समयेन सम्बहुला निगण्ठा इसिगिलिपस्से काळसिलायं उब्भट्ठका होन्ति आसनपटिक्खित्ता, ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति।
अथ ख्वाहं, महानाम, सायन्हसमयं पटिसल्‍लाना वुट्ठितो येन इसिगिलिपस्से काळसिला येन ते निगण्ठा तेनुपसङ्कमिं; उपसङ्कमित्वा ते निगण्ठे एतदवोचं – ‘किन्‍नु तुम्हे, आवुसो, निगण्ठा उब्भट्ठका आसनपटिक्खित्ता, ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयथाति
एवं वुत्ते, महानाम, ते निगण्ठा मं एतदवोचुं– ‘निगण्ठो, आवुसो, नाथटपुत्तो सब्बञ्‍ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाति – ‘‘चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्‍चुपट्ठित’’न्ति। 
सो एवमाह – ‘‘अत्थि खो भो निगण्ठा, पुब्बे पापकम्मं कतं, तं इमाय कटुकाय दुक्‍करकारिकाय निज्‍जरेथ. मयं पनेत्थ एतरहि कायेन संवुता वाचाय संवुता मनसा संवुता तं आयतिं पापस्स कम्मस्स अकरणं; इति पुराणानं कम्मानं तपसा ब्यन्तिभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो, कम्मक्खया दुक्खक्खयो, दुक्खक्खया वेदनाक्खयो, वेदनाक्खया सब्बं दुक्खं निज्‍जिण्णं भविस्सती’’ति। तञ्‍च पनम्हाकं रुच्‍चति चेव खमति च, तेन चम्ह अत्तमनाति।
१८०. ‘‘एवं वुत्ते, अहं, महानाम, ते निगण्ठे एतदवोचं – ‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ अहुवम्हेव मयं पुब्बे न नाहुवम्हाति
नो हिदं, आवुसो। 
किं पन तुम्हे, आवुसो निगण्ठा, जानाथ अकरम्हेव मयं पुब्बे पापकम्मं न नाकरम्हाति?
 ‘नो हिदं, आवुसो
किं पन तुम्हे, आवुसो निगण्ठा, जानाथ एवरूपं वा एवरूपं वा पापकम्मं अकरम्हाति
नो हिदं, आवुसो। 
किं पन तुम्हे, आवुसो निगण्ठा, जानाथ एत्तकं वा दुक्खं निज्‍जिण्णं, एत्तकं वा दुक्खं निज्‍जीरेतब्बं , एत्तकम्हि वा दुक्खे निज्‍जिण्णे सब्बं दुक्खं निज्‍जिण्णं भविस्सतीति
नो हिदं, आवुसो
किं पन तुम्हे, आवुसो निगण्ठा, जानाथ दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदन्ति
नो हिदं, आवुसो
‘‘‘इति किर तुम्हे, आवुसो निगण्ठा, न जानाथ अहुवम्हेव मयं पुब्बे न नाहुवम्हाति, न जानाथ अकरम्हेव मयं पुब्बे पापकम्मं न नाकरम्हाति, न जानाथ एवरूपं वा एवरूपं वा पापकम्मं अकरम्हाति, न जानाथ एत्तकं वा दुक्खं निज्‍जिण्णं, एत्तकं वा दुक्खं निज्‍जिरेतब्बं, एत्तकम्हि वा दुक्खे निज्‍जिण्णे सब्बं दुक्खं निज्‍जिण्णं भविस्सतीति। न जानाथ दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं। एवं सन्ते, आवुसो निगण्ठा, ये लोके लुद्दा लोहितपाणिनो कुरूरकम्मन्ता मनुस्सेसु पच्‍चाजाता ते निगण्ठेसु पब्बजन्तीति
 खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं; सुखेन चावुसो गोतम, सुखं अधिगन्तब्बं अभविस्स, राजा मागधो सेनियो बिम्बिसारो सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेनाति।
‘‘‘अद्धायस्मन्तेहि निगण्ठेहि सहसा अप्पटिसङ्खा वाचा भासिता न खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं; सुखेन चावुसो गोतम, सुखं अधिगन्तब्बं अभविस्स, राजा मागधो सेनियो बिम्बिसारो सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेना’’ति। 
अपि च अहमेव तत्थ पटिपुच्छितब्बो को नु खो आयस्मन्तानं सुखविहारितरो राजा वा मागधो सेनियो बिम्बिसारो आयस्मा वा गोतमोति? अद्धावुसो गोतम, अम्हेहि सहसा अप्पटिसङ्खा वाचा भासिता, न खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं; सुखेन चावुसो गोतम, सुखं अधिगन्तब्बं अभविस्स, राजा मागधो सेनियो बिम्बिसारो सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेनाति। अपि च तिट्ठतेतं, इदानिपि मयं आयस्मन्तं गोतमं पुच्छाम को नु खो आयस्मन्तानं सुखविहारितरो राजा वा मागधो सेनियो बिम्बिसारो आयस्मा वा गोतमोति?
‘‘‘तेन हावुसो निगण्ठा, तुम्हेव तत्थ पटिपुच्छिस्सामि, यथा वो खमेय्य तथा नं ब्याकरेय्याथ। तं किं मञ्‍ञथावुसो निगण्ठा, पहोति राजा मागधो सेनियो बिम्बिसारो, अनिञ्‍जमानो कायेन, अभासमानो वाचं, सत्त रत्तिन्दिवानि एकन्तसुखं पटिसंवेदी विहरितुन्ति? ‘नो हिदं, आवुसो
‘‘‘तं किं मञ्‍ञथावुसो निगण्ठा, पहोति राजा मागधो सेनियो बिम्बिसारो, अनिञ्‍जमानो कायेन, अभासमानो वाचं, छ रत्तिन्दिवानिपे॰पञ्‍च रत्तिन्दिवानिचत्तारि रत्तिन्दिवानितीणि रत्तिन्दिवानिद्वे रत्तिन्दिवानिएकं रत्तिन्दिवं एकन्तसुखं पटिसंवेदी विहरितुन्ति? ‘नो हिदं, आवुसो
‘‘‘अहं खो, आवुसो निगण्ठा, पहोमि अनिञ्‍जमानो कायेन, अभासमानो वाचं, एकं रत्तिन्दिवं एकन्तसुखं पटिसंवेदी विहरितुं। अहं खो, आवुसो निगण्ठा, पहोमि अनिञ्‍जमानो कायेन, अभासमानो वाचं, द्वे रत्तिन्दिवानितीणि रत्तिन्दिवानिचत्तारि रत्तिन्दिवानिपञ्‍च रत्तिन्दिवानिछ रत्तिन्दिवानिसत्त रत्तिन्दिवानि एकन्तसुखं पटिसंवेदी विहरितुं। तं किं मञ्‍ञथावुसो निगण्ठा, एवं सन्ते को सुखविहारितरो राजा वा मागधो सेनियो बिम्बिसारो अहं वाति? ‘एवं सन्ते आयस्माव गोतमो सुखविहारितरो रञ्‍ञा मागधेन सेनियेन बिम्बिसारेना’’’ति।
इदमवोच भगवा। अत्तमनो महानामो सक्‍को भगवतो भासितं अभिनन्दीति।
चूळदुक्खक्खन्धसुत्तं निट्ठितं चतुत्थं।

No comments:

Post a Comment