Monday, August 19, 2019

कुम्मोपमसुत्तं( SN 34.4.4.3)

 ‘‘भूतपुब्बं, भिक्खवे, कुम्मो कच्छपो सायन्ह समयं अनुनदीतीरे गोचरपसुतो अहोसि। सिङ्गालोपि खो, भिक्खवे, सायन्हसमयं अनुनदीतीरे गोचरपसुतो अहोसि। 
अद्दसा खो, भिक्खवे, कुम्मो कच्छपो सिङ्गालं दूरतोव गोचरपसुतं। दिस्वान सोण्डिपञ्‍चमानि अङ्गानि सके कपाले समोदहित्वा अप्पोस्सुक्‍को तुण्हीभूतो सङ्कसायति। 
सिङ्गालोपि खो, भिक्खवे, अद्दस कुम्मं कच्छपं दूरतोव गोचरपसुतं। दिस्वान येन कुम्मो कच्छपो तेनुपसङ्कमि; उपसङ्कमित्वा कुम्मं कच्छपं पच्‍चुपट्ठितो अहोसि – ‘यदायं कुम्मो कच्छपो सोण्डिपञ्‍चमानं अङ्गानं अञ्‍ञतरं वा अञ्‍ञतरं वा अङ्गं अभिनिन्‍नामेस्सति, तत्थेव नं गहेत्वा उद्दालित्वा खादिस्सामीति। यदा खो, भिक्खवे, कुम्मो कच्छपोसोण्डिपञ्‍चमानं अङ्गानं अञ्‍ञतरं वा अञ्‍ञतरं वा अङ्गं न अभिनिन्‍नामि, अथ सिङ्गालो कुम्मम्हा निब्बिज्‍ज पक्‍कामि, ओतारं अलभमानो।
‘‘एवमेव खो, भिक्खवे, तुम्हेपि मारो पापिमा सततं समितं पच्‍चुपट्ठितो – ‘अप्पेव नामाहं इमेसं चक्खुतो वा ओतारं लभेय्यंपे॰जिव्हातो वा ओतारं लभेय्यंपे॰मनतो वा ओतारं लभेय्यन्ति। तस्मातिह, भिक्खवे, इन्द्रियेसु गुत्तद्वारा विहरथ। चक्खुना रूपं दिस्वा मा निमित्तग्गाहिनो अहुवत्थ, मा अनुब्यञ्‍जनग्गाहिनो। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्‍जथ, रक्खथ चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्‍जथ। सोतेन सद्दं सुत्वाघानेन गन्धं घायित्वाजिव्हाय रसं सायित्वाकायेन फोट्ठब्बं फुसित्वामनसा धम्मं विञ्‍ञाय मा निमित्तग्गाहिनो अहुवत्थ, मा अनुब्यञ्‍जनग्गाहिनो। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्‍जथ, रक्खथ मनिन्द्रियं, मनिन्द्रिये संवरं आपज्‍जथ। यतो तुम्हे, भिक्खवे, इन्द्रियेसु गुत्तद्वारा विहरिस्सथ, अथ तुम्हेहिपि मारो पापिमा निब्बिज्‍ज पक्‍कमिस्सति, ओतारं अलभमानो कुम्मम्हाव सिङ्गालो’’ति।

No comments:

Post a Comment